B 91-2 Śatasāhasrikāprajñāpāramitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/2
Title: Śatasāhasrikāprajñāpāramitā
Dimensions: 48 x 13.5 cm x 489 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 835
Acc No.: NAK 3/631
Remarks:


Reel No. B 91-2 Inventory No. 119341

Reel No.: B 0091/02

Title Śatasāhasrikāprajñāpāramitā

Remarks up to dvitīyakhaṇḍa?

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p.144b, no. 5373

Manuscript Details

Script Newari

Material paper

State complete

Size 48.0 x 13.5 x cm

Folios 489

Foliation figures in the both middle margins of the verso

Illustrations in exp. 3 and middle of the exp. 4t

Date of Copying NS 835

King jaya-Mahīndrasiṃhadeva

Place of Deposit NAK

Accession No. 3/631

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||

pṛthivī dhātvasattayā yuṣmaṃñ†chāradvatī†putra pūrvāntato bodhisatvānopaiti | pṛthivīdhā(tu)śūnyatayā pūrvān tato bodhisatvānopaiti | pṛthivīdhātuviviktatayā pūrvoltato bodhisatvo nopaiti || pṛthivīdhātusvabhāvatayā pūrvān tato bodhisatvā nopaiti | pṛthivīdhātvasattayā2 parokṣato bodhisatvā nopaiti | pṛthivīdhātuśūnyatayāʼparāntato bodhisattvo nopaiti | (fol. 1v 1–3 )

End

arhatvabalāsamudāgamatayā prajñāpāramitābalāsamudāgamatā draṣṭavyā | pratyekabodhibalā samudāgamatayā prajñāpāramitābalā samudāgamatā draṣṭavyā |

mārggāka⟨ā⟩rajñatābalā samudāgamatayā prajñāpāramitābalā samudāgamatā draṣṭavyā || anuttarā samājñāṃ bodibalā samudāgamatayā prajñāpāramitābalā samudāgamatā draṣṭavyā || anenāpi bhagavan paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramiteti⟨ḥ⟩ || || (fol. 488r2–3)

Colophon

iti śrīśatasāhasryāḥ preajñāpāramitāyāḥ ṣaḍviṃśatimaḥ parivartta[ḥ] | dvitī[[ya]]khaṇḍaḥ samāptam iti || dvitīyaḥ || 14 |

ye dharmā hetuprabhavā

hetun teṣān tathāgato hyavadat |

teṣāñ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ ||

... veṣāsiṃha...

svasti śrīmatpaśupaticalanākamaladhūlidhūsarītasiroruhaśrīmat māteśvarī iṣṭadevatāvaraarabdhaprasādadedīpyamānamānonnataśrīladhuvaṃśāvatāraravikulatirakahanumadhvajanepāleśvaramahārādhādhirāja sakararākacakrādhiśvaraś ca vikramoprāg(!)jita gajapatipavirājamāna śrīśrījayamahīndrasiṃhadevaprabhu thva kulasya vijayarājye || (!) ||

... śreyo stu saṃvat 835 vaiśāṣa māsya śukrapakṣa paṃcamī praṣaṣṭamyāṃ tithau puna[r]vaśunakṣatre śūlajoge jathā karṇṇa muhūrte budhavārasaramekharāsigata savītarī mithubarāsigata candramasi thva kuhnu saṃpūrṇa yāṅā siddhayā juro śubham astu || ||

...

dānapati śrīkāntipurī mahānagaraṃ (ṅa)tatorake omavāhārasaṃnidhāne ṅatapi.. nāma gṛhādhivāsika tulādhara veṣāsiṃhayā manasa atidharmma...śrīśrīśrīrakṣābhagavatī pustakavācakā juro || ||

... śubhamaṃgalaṃ bhavantu sarvadā śubha || ❁ || (fol. 488v3–6)

Microfilm Details

Reel No. B 0091/ 02

Date of Filming not indicated

Exposures 500

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-11-2008

Bibliography